B 333-26 Aśvamedhīyayātrā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 333/26
Title: Aśvamedhīyayātrā
Dimensions: 25 x 11 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6744
Remarks:
Reel No. B 333-26
Inventory No.: 5100
Reel No.: B 333/26
Title Aśvamedhīyayātrā
Author Bhaṭṭotpala
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.3 x 11.2 cm
Folios 94
Lines per Folio 14–16
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/6744
Manuscript Features
On the exposure 96 is written
atīvajīrṇāt triśatābdatīrṇāt patrāgrapṛṣṭākṣarabhāviśīrāṇt
pāścātyamoḍhākṣaratovakīrṇāt saṃpāditaṃ kaṣṭata ittham eva 1
Excerpts
Beginning
athātra varāhamihirācārya ubhayalokajīgīṣuṃ rājānam uddiśya sarvavarnānāṃ yātrākālaphalapradaṃ vakti ○ tatra ca yathā rājñaḥ prajāpālanaṃ dharmas ta(2)thā sāṃvatsarapurohitayor api | tatra daivapuruṣakārau sāmvatsareṇa jñtavyau. | daivasyā ʼśubhasya daivajñānumataśāntyādinopaghātaḥ purodhasā (3) karttavyaḥ |
svāmyamātyajanapadakośadurgadaṇḍānāṃ ye
paripaṃthinas teṣāṃ rājñā sāmabhedadānadaṃḍādinā
puruṣakāreṇa ca nigraho daivavit pu(4)rohi[[ta]]maṃtryanumatyā kartavyaḥ (fol. 1r1–4)
End
keto rāśivyavasthā prāg eva vyākhyātā○ yathā yena rāśinā nakṣatreṇa vā saha udeti ketu tatrastha eva saṃkalpanīya iti. | jāmitrastha i(7)ti ○ bhūmije. aṃgārake jāmitrasthe lagnāt saptamarāśisthe○ indoḥ putreṇa budhena vīkṣite dṛṣṭe śatroḥ pure ʼgniḥ hutāśanau deyaḥ athavā ○ bhūmija(8)syāṃśake tatkālalagnāt saptamasthe budhena vīkṣite vā ʼgniḥ pradeyaḥ agniprahāraḥ kartavya iti. || (fol. 39v6–8)
Colophon
iti bhaṭṭotpalaviracitāyāṃ yakṣyeśvame(9)dhīyayātrāvivṛtau (!) paradurgālaṃbhanopāya nāmādhyāyaś catustriṃśaḥ ❁ śubham astu (fol. 39v8–9)
Microfilm Details
Reel No. B 333/26
Date of Filming 01-08-1972
Exposures 97
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 15-03-2006
Bibliography