B 333-26 Aśvamedhīyayātrā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 333/26
Title: Aśvamedhīyayātrā
Dimensions: 25 x 11 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6744
Remarks:


Reel No. B 333-26

Inventory No.: 5100

Reel No.: B 333/26

Title Aśvamedhīyayātrā

Author Bhaṭṭotpala

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.3 x 11.2 cm

Folios 94

Lines per Folio 14–16

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6744

Manuscript Features

On the exposure 96 is written

atīvajīrṇāt triśatābdatīrṇāt patrāgrapṛṣṭākṣarabhāviśīrāṇt

pāścātyamoḍhākṣaratovakīrṇāt saṃpāditaṃ kaṣṭata ittham eva 1

Excerpts

Beginning

athātra varāhamihirācārya ubhayalokajīgīṣuṃ rājānam uddiśya sarvavarnānāṃ yātrākālaphalapradaṃ vakti ○ tatra ca yathā rājñaḥ prajāpālanaṃ dharmas ta(2)thā sāṃvatsarapurohitayor api | tatra daivapuruṣakārau sāmvatsareṇa jñtavyau. | daivasyā ʼśubhasya daivajñānumataśāntyādinopaghātaḥ purodhasā (3) karttavyaḥ |

svāmyamātyajanapadakośadurgadaṇḍānāṃ ye

paripaṃthinas teṣāṃ rājñā sāmabhedadānadaṃḍādinā

puruṣakāreṇa ca nigraho daivavit pu(4)rohi[[ta]]maṃtryanumatyā kartavyaḥ (fol. 1r1–4)

End

keto rāśivyavasthā prāg eva vyākhyātā○ yathā yena rāśinā nakṣatreṇa vā saha udeti ketu tatrastha eva saṃkalpanīya iti. | jāmitrastha i(7)ti ○ bhūmije. aṃgārake jāmitrasthe lagnāt saptamarāśisthe○ indoḥ putreṇa budhena vīkṣite dṛṣṭe śatroḥ pure ʼgniḥ hutāśanau deyaḥ athavā ○ bhūmija(8)syāṃśake tatkālalagnāt saptamasthe budhena vīkṣite vā ʼgniḥ pradeyaḥ agniprahāraḥ kartavya iti. || (fol. 39v6–8)

Colophon

iti bhaṭṭotpalaviracitāyāṃ yakṣyeśvame(9)dhīyayātrāvivṛtau (!) paradurgālaṃbhanopāya nāmādhyāyaś catustriṃśaḥ ❁ śubham astu (fol. 39v8–9)

Microfilm Details

Reel No. B 333/26

Date of Filming 01-08-1972

Exposures 97

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 15-03-2006

Bibliography